||Lingashtakam Slokas ||

|| liṁgāṣṭakam||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| liṁgāṣṭakam||

brahmamurāri surārcita liṁgaṁ
nirmalabhāsita śōbhita liṁgam |
janmaja duḥkha vināśaka liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 1 ||

dēvamuni pravarārcita liṁgaṁ
kāmadahana karuṇākara liṁgam |
rāvaṇa darpa vināśana liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 2 ||

sarva sugaṁdha sulēpita liṁgaṁ
buddhi vivardhana kāraṇa liṁgam |
siddha surāsura vaṁdita liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 3 ||

kanaka mahāmaṇi bhūṣita liṁgaṁ
phaṇipati vēṣṭita śōbhita liṁgam |
dakṣa suyajña nināśana liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 4 ||

kuṁkuma caṁdana lēpita liṁgaṁ
paṁkaja hāra suśōbhita liṁgam |
saṁcita pāpa vināśana liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 5 ||

dēvagaṇārcita sēvita liṁgaṁ
bhāvai-rbhaktibhirēva ca liṁgam |
dinakara kōṭi prabhākara liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 6 ||

aṣṭadaḷōparivēṣṭita liṁgaṁ
sarvasamudbhava kāraṇa liṁgam |
aṣṭadaridra vināśana liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 7 ||

suraguru suravara pūjita liṁgaṁ
suravana puṣpa sadārcita liṁgam |
parātparaṁ paramātmaka liṁgaṁ
tat-praṇamāmi sadāśiva liṁgam || 8 ||

liṁgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhēśśiva sannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||


|| Om tat sat ||